सुबन्तावली ?नष्टचर्या

Roma

स्त्रीएकद्विबहु
प्रथमानष्टचर्या नष्टचर्ये नष्टचर्याः
सम्बोधनम्नष्टचर्ये नष्टचर्ये नष्टचर्याः
द्वितीयानष्टचर्याम् नष्टचर्ये नष्टचर्याः
तृतीयानष्टचर्यया नष्टचर्याभ्याम् नष्टचर्याभिः
चतुर्थीनष्टचर्यायै नष्टचर्याभ्याम् नष्टचर्याभ्यः
पञ्चमीनष्टचर्यायाः नष्टचर्याभ्याम् नष्टचर्याभ्यः
षष्ठीनष्टचर्यायाः नष्टचर्ययोः नष्टचर्याणाम्
सप्तमीनष्टचर्यायाम् नष्टचर्ययोः नष्टचर्यासु

अव्यय ॰नष्टचर्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria