Declension table of ?naṣṭāśaṅka

Deva

NeuterSingularDualPlural
Nominativenaṣṭāśaṅkam naṣṭāśaṅke naṣṭāśaṅkāni
Vocativenaṣṭāśaṅka naṣṭāśaṅke naṣṭāśaṅkāni
Accusativenaṣṭāśaṅkam naṣṭāśaṅke naṣṭāśaṅkāni
Instrumentalnaṣṭāśaṅkena naṣṭāśaṅkābhyām naṣṭāśaṅkaiḥ
Dativenaṣṭāśaṅkāya naṣṭāśaṅkābhyām naṣṭāśaṅkebhyaḥ
Ablativenaṣṭāśaṅkāt naṣṭāśaṅkābhyām naṣṭāśaṅkebhyaḥ
Genitivenaṣṭāśaṅkasya naṣṭāśaṅkayoḥ naṣṭāśaṅkānām
Locativenaṣṭāśaṅke naṣṭāśaṅkayoḥ naṣṭāśaṅkeṣu

Compound naṣṭāśaṅka -

Adverb -naṣṭāśaṅkam -naṣṭāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria