Declension table of naṣṭāśaṅkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | naṣṭāśaṅkam | naṣṭāśaṅke | naṣṭāśaṅkāni |
Vocative | naṣṭāśaṅka | naṣṭāśaṅke | naṣṭāśaṅkāni |
Accusative | naṣṭāśaṅkam | naṣṭāśaṅke | naṣṭāśaṅkāni |
Instrumental | naṣṭāśaṅkena | naṣṭāśaṅkābhyām | naṣṭāśaṅkaiḥ |
Dative | naṣṭāśaṅkāya | naṣṭāśaṅkābhyām | naṣṭāśaṅkebhyaḥ |
Ablative | naṣṭāśaṅkāt | naṣṭāśaṅkābhyām | naṣṭāśaṅkebhyaḥ |
Genitive | naṣṭāśaṅkasya | naṣṭāśaṅkayoḥ | naṣṭāśaṅkānām |
Locative | naṣṭāśaṅke | naṣṭāśaṅkayoḥ | naṣṭāśaṅkeṣu |