Declension table of ?naṣṭāsu

Deva

MasculineSingularDualPlural
Nominativenaṣṭāsuḥ naṣṭāsū naṣṭāsavaḥ
Vocativenaṣṭāso naṣṭāsū naṣṭāsavaḥ
Accusativenaṣṭāsum naṣṭāsū naṣṭāsūn
Instrumentalnaṣṭāsunā naṣṭāsubhyām naṣṭāsubhiḥ
Dativenaṣṭāsave naṣṭāsubhyām naṣṭāsubhyaḥ
Ablativenaṣṭāsoḥ naṣṭāsubhyām naṣṭāsubhyaḥ
Genitivenaṣṭāsoḥ naṣṭāsvoḥ naṣṭāsūnām
Locativenaṣṭāsau naṣṭāsvoḥ naṣṭāsuṣu

Compound naṣṭāsu -

Adverb -naṣṭāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria