Declension table of ?naṣṭā

Deva

FeminineSingularDualPlural
Nominativenaṣṭā naṣṭe naṣṭāḥ
Vocativenaṣṭe naṣṭe naṣṭāḥ
Accusativenaṣṭām naṣṭe naṣṭāḥ
Instrumentalnaṣṭayā naṣṭābhyām naṣṭābhiḥ
Dativenaṣṭāyai naṣṭābhyām naṣṭābhyaḥ
Ablativenaṣṭāyāḥ naṣṭābhyām naṣṭābhyaḥ
Genitivenaṣṭāyāḥ naṣṭayoḥ naṣṭānām
Locativenaṣṭāyām naṣṭayoḥ naṣṭāsu

Adverb -naṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria