Declension table of ?naṃsyamāna

Deva

NeuterSingularDualPlural
Nominativenaṃsyamānam naṃsyamāne naṃsyamānāni
Vocativenaṃsyamāna naṃsyamāne naṃsyamānāni
Accusativenaṃsyamānam naṃsyamāne naṃsyamānāni
Instrumentalnaṃsyamānena naṃsyamānābhyām naṃsyamānaiḥ
Dativenaṃsyamānāya naṃsyamānābhyām naṃsyamānebhyaḥ
Ablativenaṃsyamānāt naṃsyamānābhyām naṃsyamānebhyaḥ
Genitivenaṃsyamānasya naṃsyamānayoḥ naṃsyamānānām
Locativenaṃsyamāne naṃsyamānayoḥ naṃsyamāneṣu

Compound naṃsyamāna -

Adverb -naṃsyamānam -naṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria