Declension table of ?naṃṣṭavya

Deva

NeuterSingularDualPlural
Nominativenaṃṣṭavyam naṃṣṭavye naṃṣṭavyāni
Vocativenaṃṣṭavya naṃṣṭavye naṃṣṭavyāni
Accusativenaṃṣṭavyam naṃṣṭavye naṃṣṭavyāni
Instrumentalnaṃṣṭavyena naṃṣṭavyābhyām naṃṣṭavyaiḥ
Dativenaṃṣṭavyāya naṃṣṭavyābhyām naṃṣṭavyebhyaḥ
Ablativenaṃṣṭavyāt naṃṣṭavyābhyām naṃṣṭavyebhyaḥ
Genitivenaṃṣṭavyasya naṃṣṭavyayoḥ naṃṣṭavyānām
Locativenaṃṣṭavye naṃṣṭavyayoḥ naṃṣṭavyeṣu

Compound naṃṣṭavya -

Adverb -naṃṣṭavyam -naṃṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria