Declension table of ?naṃṣṭavya

Deva

MasculineSingularDualPlural
Nominativenaṃṣṭavyaḥ naṃṣṭavyau naṃṣṭavyāḥ
Vocativenaṃṣṭavya naṃṣṭavyau naṃṣṭavyāḥ
Accusativenaṃṣṭavyam naṃṣṭavyau naṃṣṭavyān
Instrumentalnaṃṣṭavyena naṃṣṭavyābhyām naṃṣṭavyaiḥ naṃṣṭavyebhiḥ
Dativenaṃṣṭavyāya naṃṣṭavyābhyām naṃṣṭavyebhyaḥ
Ablativenaṃṣṭavyāt naṃṣṭavyābhyām naṃṣṭavyebhyaḥ
Genitivenaṃṣṭavyasya naṃṣṭavyayoḥ naṃṣṭavyānām
Locativenaṃṣṭavye naṃṣṭavyayoḥ naṃṣṭavyeṣu

Compound naṃṣṭavya -

Adverb -naṃṣṭavyam -naṃṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria