Declension table of naḥkṣudra

Deva

NeuterSingularDualPlural
Nominativenaḥkṣudram naḥkṣudre naḥkṣudrāṇi
Vocativenaḥkṣudra naḥkṣudre naḥkṣudrāṇi
Accusativenaḥkṣudram naḥkṣudre naḥkṣudrāṇi
Instrumentalnaḥkṣudreṇa naḥkṣudrābhyām naḥkṣudraiḥ
Dativenaḥkṣudrāya naḥkṣudrābhyām naḥkṣudrebhyaḥ
Ablativenaḥkṣudrāt naḥkṣudrābhyām naḥkṣudrebhyaḥ
Genitivenaḥkṣudrasya naḥkṣudrayoḥ naḥkṣudrāṇām
Locativenaḥkṣudre naḥkṣudrayoḥ naḥkṣudreṣu

Compound naḥkṣudra -

Adverb -naḥkṣudram -naḥkṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria