Declension table of ?naḍvatī

Deva

FeminineSingularDualPlural
Nominativenaḍvatī naḍvatyau naḍvatyaḥ
Vocativenaḍvati naḍvatyau naḍvatyaḥ
Accusativenaḍvatīm naḍvatyau naḍvatīḥ
Instrumentalnaḍvatyā naḍvatībhyām naḍvatībhiḥ
Dativenaḍvatyai naḍvatībhyām naḍvatībhyaḥ
Ablativenaḍvatyāḥ naḍvatībhyām naḍvatībhyaḥ
Genitivenaḍvatyāḥ naḍvatyoḥ naḍvatīnām
Locativenaḍvatyām naḍvatyoḥ naḍvatīṣu

Compound naḍvati - naḍvatī -

Adverb -naḍvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria