Declension table of naḍvat

Deva

MasculineSingularDualPlural
Nominativenaḍvān naḍvantau naḍvantaḥ
Vocativenaḍvan naḍvantau naḍvantaḥ
Accusativenaḍvantam naḍvantau naḍvataḥ
Instrumentalnaḍvatā naḍvadbhyām naḍvadbhiḥ
Dativenaḍvate naḍvadbhyām naḍvadbhyaḥ
Ablativenaḍvataḥ naḍvadbhyām naḍvadbhyaḥ
Genitivenaḍvataḥ naḍvatoḥ naḍvatām
Locativenaḍvati naḍvatoḥ naḍvatsu

Compound naḍvat -

Adverb -naḍvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria