सुबन्तावली नड्वल

Roma

पुमान्एकद्विबहु
प्रथमानड्वलः नड्वलौ नड्वलाः
सम्बोधनम्नड्वल नड्वलौ नड्वलाः
द्वितीयानड्वलम् नड्वलौ नड्वलान्
तृतीयानड्वलेन नड्वलाभ्याम् नड्वलैः नड्वलेभिः
चतुर्थीनड्वलाय नड्वलाभ्याम् नड्वलेभ्यः
पञ्चमीनड्वलात् नड्वलाभ्याम् नड्वलेभ्यः
षष्ठीनड्वलस्य नड्वलयोः नड्वलानाम्
सप्तमीनड्वले नड्वलयोः नड्वलेषु

समास नड्वल

अव्यय ॰नड्वलम् ॰नड्वलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria