Declension table of ?naḍitavatī

Deva

FeminineSingularDualPlural
Nominativenaḍitavatī naḍitavatyau naḍitavatyaḥ
Vocativenaḍitavati naḍitavatyau naḍitavatyaḥ
Accusativenaḍitavatīm naḍitavatyau naḍitavatīḥ
Instrumentalnaḍitavatyā naḍitavatībhyām naḍitavatībhiḥ
Dativenaḍitavatyai naḍitavatībhyām naḍitavatībhyaḥ
Ablativenaḍitavatyāḥ naḍitavatībhyām naḍitavatībhyaḥ
Genitivenaḍitavatyāḥ naḍitavatyoḥ naḍitavatīnām
Locativenaḍitavatyām naḍitavatyoḥ naḍitavatīṣu

Compound naḍitavati - naḍitavatī -

Adverb -naḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria