Declension table of ?naḍita

Deva

NeuterSingularDualPlural
Nominativenaḍitam naḍite naḍitāni
Vocativenaḍita naḍite naḍitāni
Accusativenaḍitam naḍite naḍitāni
Instrumentalnaḍitena naḍitābhyām naḍitaiḥ
Dativenaḍitāya naḍitābhyām naḍitebhyaḥ
Ablativenaḍitāt naḍitābhyām naḍitebhyaḥ
Genitivenaḍitasya naḍitayoḥ naḍitānām
Locativenaḍite naḍitayoḥ naḍiteṣu

Compound naḍita -

Adverb -naḍitam -naḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria