Declension table of ?naḍilā

Deva

FeminineSingularDualPlural
Nominativenaḍilā naḍile naḍilāḥ
Vocativenaḍile naḍile naḍilāḥ
Accusativenaḍilām naḍile naḍilāḥ
Instrumentalnaḍilayā naḍilābhyām naḍilābhiḥ
Dativenaḍilāyai naḍilābhyām naḍilābhyaḥ
Ablativenaḍilāyāḥ naḍilābhyām naḍilābhyaḥ
Genitivenaḍilāyāḥ naḍilayoḥ naḍilānām
Locativenaḍilāyām naḍilayoḥ naḍilāsu

Adverb -naḍilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria