Declension table of ?naḍila

Deva

NeuterSingularDualPlural
Nominativenaḍilam naḍile naḍilāni
Vocativenaḍila naḍile naḍilāni
Accusativenaḍilam naḍile naḍilāni
Instrumentalnaḍilena naḍilābhyām naḍilaiḥ
Dativenaḍilāya naḍilābhyām naḍilebhyaḥ
Ablativenaḍilāt naḍilābhyām naḍilebhyaḥ
Genitivenaḍilasya naḍilayoḥ naḍilānām
Locativenaḍile naḍilayoḥ naḍileṣu

Compound naḍila -

Adverb -naḍilam -naḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria