Declension table of ?naḍayitavya

Deva

NeuterSingularDualPlural
Nominativenaḍayitavyam naḍayitavye naḍayitavyāni
Vocativenaḍayitavya naḍayitavye naḍayitavyāni
Accusativenaḍayitavyam naḍayitavye naḍayitavyāni
Instrumentalnaḍayitavyena naḍayitavyābhyām naḍayitavyaiḥ
Dativenaḍayitavyāya naḍayitavyābhyām naḍayitavyebhyaḥ
Ablativenaḍayitavyāt naḍayitavyābhyām naḍayitavyebhyaḥ
Genitivenaḍayitavyasya naḍayitavyayoḥ naḍayitavyānām
Locativenaḍayitavye naḍayitavyayoḥ naḍayitavyeṣu

Compound naḍayitavya -

Adverb -naḍayitavyam -naḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria