सुबन्तावली ?नडयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमानडयिष्यमाणा नडयिष्यमाणे नडयिष्यमाणाः
सम्बोधनम्नडयिष्यमाणे नडयिष्यमाणे नडयिष्यमाणाः
द्वितीयानडयिष्यमाणाम् नडयिष्यमाणे नडयिष्यमाणाः
तृतीयानडयिष्यमाणया नडयिष्यमाणाभ्याम् नडयिष्यमाणाभिः
चतुर्थीनडयिष्यमाणायै नडयिष्यमाणाभ्याम् नडयिष्यमाणाभ्यः
पञ्चमीनडयिष्यमाणायाः नडयिष्यमाणाभ्याम् नडयिष्यमाणाभ्यः
षष्ठीनडयिष्यमाणायाः नडयिष्यमाणयोः नडयिष्यमाणानाम्
सप्तमीनडयिष्यमाणायाम् नडयिष्यमाणयोः नडयिष्यमाणासु

अव्यय ॰नडयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria