Declension table of ?naḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenaḍayiṣyamāṇaḥ naḍayiṣyamāṇau naḍayiṣyamāṇāḥ
Vocativenaḍayiṣyamāṇa naḍayiṣyamāṇau naḍayiṣyamāṇāḥ
Accusativenaḍayiṣyamāṇam naḍayiṣyamāṇau naḍayiṣyamāṇān
Instrumentalnaḍayiṣyamāṇena naḍayiṣyamāṇābhyām naḍayiṣyamāṇaiḥ naḍayiṣyamāṇebhiḥ
Dativenaḍayiṣyamāṇāya naḍayiṣyamāṇābhyām naḍayiṣyamāṇebhyaḥ
Ablativenaḍayiṣyamāṇāt naḍayiṣyamāṇābhyām naḍayiṣyamāṇebhyaḥ
Genitivenaḍayiṣyamāṇasya naḍayiṣyamāṇayoḥ naḍayiṣyamāṇānām
Locativenaḍayiṣyamāṇe naḍayiṣyamāṇayoḥ naḍayiṣyamāṇeṣu

Compound naḍayiṣyamāṇa -

Adverb -naḍayiṣyamāṇam -naḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria