सुबन्तावली ?नडयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानडयन्ती नडयन्त्यौ नडयन्त्यः
सम्बोधनम्नडयन्ति नडयन्त्यौ नडयन्त्यः
द्वितीयानडयन्तीम् नडयन्त्यौ नडयन्तीः
तृतीयानडयन्त्या नडयन्तीभ्याम् नडयन्तीभिः
चतुर्थीनडयन्त्यै नडयन्तीभ्याम् नडयन्तीभ्यः
पञ्चमीनडयन्त्याः नडयन्तीभ्याम् नडयन्तीभ्यः
षष्ठीनडयन्त्याः नडयन्त्योः नडयन्तीनाम्
सप्तमीनडयन्त्याम् नडयन्त्योः नडयन्तीषु

समास नडयन्ति नडयन्ती

अव्यय ॰नडयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria