सुबन्तावली ?नडन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमानडन्तिका नडन्तिके नडन्तिकाः
सम्बोधनम्नडन्तिके नडन्तिके नडन्तिकाः
द्वितीयानडन्तिकाम् नडन्तिके नडन्तिकाः
तृतीयानडन्तिकया नडन्तिकाभ्याम् नडन्तिकाभिः
चतुर्थीनडन्तिकायै नडन्तिकाभ्याम् नडन्तिकाभ्यः
पञ्चमीनडन्तिकायाः नडन्तिकाभ्याम् नडन्तिकाभ्यः
षष्ठीनडन्तिकायाः नडन्तिकयोः नडन्तिकानाम्
सप्तमीनडन्तिकायाम् नडन्तिकयोः नडन्तिकासु

अव्यय ॰नडन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria