सुबन्तावली ?नडमयी

Roma

स्त्रीएकद्विबहु
प्रथमानडमयी नडमय्यौ नडमय्यः
सम्बोधनम्नडमयि नडमय्यौ नडमय्यः
द्वितीयानडमयीम् नडमय्यौ नडमयीः
तृतीयानडमय्या नडमयीभ्याम् नडमयीभिः
चतुर्थीनडमय्यै नडमयीभ्याम् नडमयीभ्यः
पञ्चमीनडमय्याः नडमयीभ्याम् नडमयीभ्यः
षष्ठीनडमय्याः नडमय्योः नडमयीनाम्
सप्तमीनडमय्याम् नडमय्योः नडमयीषु

समास नडमयि नडमयी

अव्यय ॰नडमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria