Declension table of ?naḍahā

Deva

FeminineSingularDualPlural
Nominativenaḍahā naḍahe naḍahāḥ
Vocativenaḍahe naḍahe naḍahāḥ
Accusativenaḍahām naḍahe naḍahāḥ
Instrumentalnaḍahayā naḍahābhyām naḍahābhiḥ
Dativenaḍahāyai naḍahābhyām naḍahābhyaḥ
Ablativenaḍahāyāḥ naḍahābhyām naḍahābhyaḥ
Genitivenaḍahāyāḥ naḍahayoḥ naḍahānām
Locativenaḍahāyām naḍahayoḥ naḍahāsu

Adverb -naḍaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria