Declension table of naḍa

Deva

MasculineSingularDualPlural
Nominativenaḍaḥ naḍau naḍāḥ
Vocativenaḍa naḍau naḍāḥ
Accusativenaḍam naḍau naḍān
Instrumentalnaḍena naḍābhyām naḍaiḥ naḍebhiḥ
Dativenaḍāya naḍābhyām naḍebhyaḥ
Ablativenaḍāt naḍābhyām naḍebhyaḥ
Genitivenaḍasya naḍayoḥ naḍānām
Locativenaḍe naḍayoḥ naḍeṣu

Compound naḍa -

Adverb -naḍam -naḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria