Declension table of nañtatpuruṣa

Deva

MasculineSingularDualPlural
Nominativenañtatpuruṣaḥ nañtatpuruṣau nañtatpuruṣāḥ
Vocativenañtatpuruṣa nañtatpuruṣau nañtatpuruṣāḥ
Accusativenañtatpuruṣam nañtatpuruṣau nañtatpuruṣān
Instrumentalnañtatpuruṣeṇa nañtatpuruṣābhyām nañtatpuruṣaiḥ nañtatpuruṣebhiḥ
Dativenañtatpuruṣāya nañtatpuruṣābhyām nañtatpuruṣebhyaḥ
Ablativenañtatpuruṣāt nañtatpuruṣābhyām nañtatpuruṣebhyaḥ
Genitivenañtatpuruṣasya nañtatpuruṣayoḥ nañtatpuruṣāṇām
Locativenañtatpuruṣe nañtatpuruṣayoḥ nañtatpuruṣeṣu

Compound nañtatpuruṣa -

Adverb -nañtatpuruṣam -nañtatpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria