Declension table of nañbahuvrīhi

Deva

MasculineSingularDualPlural
Nominativenañbahuvrīhiḥ nañbahuvrīhī nañbahuvrīhayaḥ
Vocativenañbahuvrīhe nañbahuvrīhī nañbahuvrīhayaḥ
Accusativenañbahuvrīhim nañbahuvrīhī nañbahuvrīhīn
Instrumentalnañbahuvrīhiṇā nañbahuvrīhibhyām nañbahuvrīhibhiḥ
Dativenañbahuvrīhaye nañbahuvrīhibhyām nañbahuvrīhibhyaḥ
Ablativenañbahuvrīheḥ nañbahuvrīhibhyām nañbahuvrīhibhyaḥ
Genitivenañbahuvrīheḥ nañbahuvrīhyoḥ nañbahuvrīhīṇām
Locativenañbahuvrīhau nañbahuvrīhyoḥ nañbahuvrīhiṣu

Compound nañbahuvrīhi -

Adverb -nañbahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria