Declension table of ?nṛśaṃsā

Deva

FeminineSingularDualPlural
Nominativenṛśaṃsā nṛśaṃse nṛśaṃsāḥ
Vocativenṛśaṃse nṛśaṃse nṛśaṃsāḥ
Accusativenṛśaṃsām nṛśaṃse nṛśaṃsāḥ
Instrumentalnṛśaṃsayā nṛśaṃsābhyām nṛśaṃsābhiḥ
Dativenṛśaṃsāyai nṛśaṃsābhyām nṛśaṃsābhyaḥ
Ablativenṛśaṃsāyāḥ nṛśaṃsābhyām nṛśaṃsābhyaḥ
Genitivenṛśaṃsāyāḥ nṛśaṃsayoḥ nṛśaṃsānām
Locativenṛśaṃsāyām nṛśaṃsayoḥ nṛśaṃsāsu

Adverb -nṛśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria