Declension table of nṛtyaśāstra

Deva

NeuterSingularDualPlural
Nominativenṛtyaśāstram nṛtyaśāstre nṛtyaśāstrāṇi
Vocativenṛtyaśāstra nṛtyaśāstre nṛtyaśāstrāṇi
Accusativenṛtyaśāstram nṛtyaśāstre nṛtyaśāstrāṇi
Instrumentalnṛtyaśāstreṇa nṛtyaśāstrābhyām nṛtyaśāstraiḥ
Dativenṛtyaśāstrāya nṛtyaśāstrābhyām nṛtyaśāstrebhyaḥ
Ablativenṛtyaśāstrāt nṛtyaśāstrābhyām nṛtyaśāstrebhyaḥ
Genitivenṛtyaśāstrasya nṛtyaśāstrayoḥ nṛtyaśāstrāṇām
Locativenṛtyaśāstre nṛtyaśāstrayoḥ nṛtyaśāstreṣu

Compound nṛtyaśāstra -

Adverb -nṛtyaśāstram -nṛtyaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria