Declension table of ?nṛttavatī

Deva

FeminineSingularDualPlural
Nominativenṛttavatī nṛttavatyau nṛttavatyaḥ
Vocativenṛttavati nṛttavatyau nṛttavatyaḥ
Accusativenṛttavatīm nṛttavatyau nṛttavatīḥ
Instrumentalnṛttavatyā nṛttavatībhyām nṛttavatībhiḥ
Dativenṛttavatyai nṛttavatībhyām nṛttavatībhyaḥ
Ablativenṛttavatyāḥ nṛttavatībhyām nṛttavatībhyaḥ
Genitivenṛttavatyāḥ nṛttavatyoḥ nṛttavatīnām
Locativenṛttavatyām nṛttavatyoḥ nṛttavatīṣu

Compound nṛttavati - nṛttavatī -

Adverb -nṛttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria