सुबन्तावली ?नृसिंहकवच

Roma

पुमान्एकद्विबहु
प्रथमानृसिंहकवचः नृसिंहकवचौ नृसिंहकवचाः
सम्बोधनम्नृसिंहकवच नृसिंहकवचौ नृसिंहकवचाः
द्वितीयानृसिंहकवचम् नृसिंहकवचौ नृसिंहकवचान्
तृतीयानृसिंहकवचेन नृसिंहकवचाभ्याम् नृसिंहकवचैः नृसिंहकवचेभिः
चतुर्थीनृसिंहकवचाय नृसिंहकवचाभ्याम् नृसिंहकवचेभ्यः
पञ्चमीनृसिंहकवचात् नृसिंहकवचाभ्याम् नृसिंहकवचेभ्यः
षष्ठीनृसिंहकवचस्य नृसिंहकवचयोः नृसिंहकवचानाम्
सप्तमीनृसिंहकवचे नृसिंहकवचयोः नृसिंहकवचेषु

समास नृसिंहकवच

अव्यय ॰नृसिंहकवचम् ॰नृसिंहकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria