सुबन्तावली ?नृपतिनीतिगर्भितवृत्त

Roma

नपुंसकम्एकद्विबहु
प्रथमानृपतिनीतिगर्भितवृत्तम् नृपतिनीतिगर्भितवृत्ते नृपतिनीतिगर्भितवृत्तानि
सम्बोधनम्नृपतिनीतिगर्भितवृत्त नृपतिनीतिगर्भितवृत्ते नृपतिनीतिगर्भितवृत्तानि
द्वितीयानृपतिनीतिगर्भितवृत्तम् नृपतिनीतिगर्भितवृत्ते नृपतिनीतिगर्भितवृत्तानि
तृतीयानृपतिनीतिगर्भितवृत्तेन नृपतिनीतिगर्भितवृत्ताभ्याम् नृपतिनीतिगर्भितवृत्तैः
चतुर्थीनृपतिनीतिगर्भितवृत्ताय नृपतिनीतिगर्भितवृत्ताभ्याम् नृपतिनीतिगर्भितवृत्तेभ्यः
पञ्चमीनृपतिनीतिगर्भितवृत्तात् नृपतिनीतिगर्भितवृत्ताभ्याम् नृपतिनीतिगर्भितवृत्तेभ्यः
षष्ठीनृपतिनीतिगर्भितवृत्तस्य नृपतिनीतिगर्भितवृत्तयोः नृपतिनीतिगर्भितवृत्तानाम्
सप्तमीनृपतिनीतिगर्भितवृत्ते नृपतिनीतिगर्भितवृत्तयोः नृपतिनीतिगर्भितवृत्तेषु

समास नृपतिनीतिगर्भितवृत्त

अव्यय ॰नृपतिनीतिगर्भितवृत्तम् ॰नृपतिनीतिगर्भितवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria