Declension table of nṛpati

Deva

MasculineSingularDualPlural
Nominativenṛpatiḥ nṛpatī nṛpatayaḥ
Vocativenṛpate nṛpatī nṛpatayaḥ
Accusativenṛpatim nṛpatī nṛpatīn
Instrumentalnṛpatinā nṛpatibhyām nṛpatibhiḥ
Dativenṛpataye nṛpatibhyām nṛpatibhyaḥ
Ablativenṛpateḥ nṛpatibhyām nṛpatibhyaḥ
Genitivenṛpateḥ nṛpatyoḥ nṛpatīnām
Locativenṛpatau nṛpatyoḥ nṛpatiṣu

Compound nṛpati -

Adverb -nṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria