सुबन्तावली ?नृपमन्दिर

Roma

नपुंसकम्एकद्विबहु
प्रथमानृपमन्दिरम् नृपमन्दिरे नृपमन्दिराणि
सम्बोधनम्नृपमन्दिर नृपमन्दिरे नृपमन्दिराणि
द्वितीयानृपमन्दिरम् नृपमन्दिरे नृपमन्दिराणि
तृतीयानृपमन्दिरेण नृपमन्दिराभ्याम् नृपमन्दिरैः
चतुर्थीनृपमन्दिराय नृपमन्दिराभ्याम् नृपमन्दिरेभ्यः
पञ्चमीनृपमन्दिरात् नृपमन्दिराभ्याम् नृपमन्दिरेभ्यः
षष्ठीनृपमन्दिरस्य नृपमन्दिरयोः नृपमन्दिराणाम्
सप्तमीनृपमन्दिरे नृपमन्दिरयोः नृपमन्दिरेषु

समास नृपमन्दिर

अव्यय ॰नृपमन्दिरम् ॰नृपमन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria