सुबन्तावली ?नृपजन

Roma

पुमान्एकद्विबहु
प्रथमानृपजनः नृपजनौ नृपजनाः
सम्बोधनम्नृपजन नृपजनौ नृपजनाः
द्वितीयानृपजनम् नृपजनौ नृपजनान्
तृतीयानृपजनेन नृपजनाभ्याम् नृपजनैः नृपजनेभिः
चतुर्थीनृपजनाय नृपजनाभ्याम् नृपजनेभ्यः
पञ्चमीनृपजनात् नृपजनाभ्याम् नृपजनेभ्यः
षष्ठीनृपजनस्य नृपजनयोः नृपजनानाम्
सप्तमीनृपजने नृपजनयोः नृपजनेषु

समास नृपजन

अव्यय ॰नृपजनम् ॰नृपजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria