सुबन्तावली ?नृहना

Roma

स्त्रीएकद्विबहु
प्रथमानृहना नृहने नृहनाः
सम्बोधनम्नृहने नृहने नृहनाः
द्वितीयानृहनाम् नृहने नृहनाः
तृतीयानृहनया नृहनाभ्याम् नृहनाभिः
चतुर्थीनृहनायै नृहनाभ्याम् नृहनाभ्यः
पञ्चमीनृहनायाः नृहनाभ्याम् नृहनाभ्यः
षष्ठीनृहनायाः नृहनयोः नृहनानाम्
सप्तमीनृहनायाम् नृहनयोः नृहनासु

अव्यय ॰नृहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria