सुबन्तावली ?नृगश्वभ्रप्रवेश

Roma

पुमान्एकद्विबहु
प्रथमानृगश्वभ्रप्रवेशः नृगश्वभ्रप्रवेशौ नृगश्वभ्रप्रवेशाः
सम्बोधनम्नृगश्वभ्रप्रवेश नृगश्वभ्रप्रवेशौ नृगश्वभ्रप्रवेशाः
द्वितीयानृगश्वभ्रप्रवेशम् नृगश्वभ्रप्रवेशौ नृगश्वभ्रप्रवेशान्
तृतीयानृगश्वभ्रप्रवेशेन नृगश्वभ्रप्रवेशाभ्याम् नृगश्वभ्रप्रवेशैः नृगश्वभ्रप्रवेशेभिः
चतुर्थीनृगश्वभ्रप्रवेशाय नृगश्वभ्रप्रवेशाभ्याम् नृगश्वभ्रप्रवेशेभ्यः
पञ्चमीनृगश्वभ्रप्रवेशात् नृगश्वभ्रप्रवेशाभ्याम् नृगश्वभ्रप्रवेशेभ्यः
षष्ठीनृगश्वभ्रप्रवेशस्य नृगश्वभ्रप्रवेशयोः नृगश्वभ्रप्रवेशानाम्
सप्तमीनृगश्वभ्रप्रवेशे नृगश्वभ्रप्रवेशयोः नृगश्वभ्रप्रवेशेषु

समास नृगश्वभ्रप्रवेश

अव्यय ॰नृगश्वभ्रप्रवेशम् ॰नृगश्वभ्रप्रवेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria