सुबन्तावली ?म्यक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाम्यक्ष्यमाणः म्यक्ष्यमाणौ म्यक्ष्यमाणाः
सम्बोधनम्म्यक्ष्यमाण म्यक्ष्यमाणौ म्यक्ष्यमाणाः
द्वितीयाम्यक्ष्यमाणम् म्यक्ष्यमाणौ म्यक्ष्यमाणान्
तृतीयाम्यक्ष्यमाणेन म्यक्ष्यमाणाभ्याम् म्यक्ष्यमाणैः म्यक्ष्यमाणेभिः
चतुर्थीम्यक्ष्यमाणाय म्यक्ष्यमाणाभ्याम् म्यक्ष्यमाणेभ्यः
पञ्चमीम्यक्ष्यमाणात् म्यक्ष्यमाणाभ्याम् म्यक्ष्यमाणेभ्यः
षष्ठीम्यक्ष्यमाणस्य म्यक्ष्यमाणयोः म्यक्ष्यमाणानाम्
सप्तमीम्यक्ष्यमाणे म्यक्ष्यमाणयोः म्यक्ष्यमाणेषु

समास म्यक्ष्यमाण

अव्यय ॰म्यक्ष्यमाणम् ॰म्यक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria