सुबन्तावली ?म्यक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्यक्षिष्यन्ती म्यक्षिष्यन्त्यौ म्यक्षिष्यन्त्यः
सम्बोधनम्म्यक्षिष्यन्ति म्यक्षिष्यन्त्यौ म्यक्षिष्यन्त्यः
द्वितीयाम्यक्षिष्यन्तीम् म्यक्षिष्यन्त्यौ म्यक्षिष्यन्तीः
तृतीयाम्यक्षिष्यन्त्या म्यक्षिष्यन्तीभ्याम् म्यक्षिष्यन्तीभिः
चतुर्थीम्यक्षिष्यन्त्यै म्यक्षिष्यन्तीभ्याम् म्यक्षिष्यन्तीभ्यः
पञ्चमीम्यक्षिष्यन्त्याः म्यक्षिष्यन्तीभ्याम् म्यक्षिष्यन्तीभ्यः
षष्ठीम्यक्षिष्यन्त्याः म्यक्षिष्यन्त्योः म्यक्षिष्यन्तीनाम्
सप्तमीम्यक्षिष्यन्त्याम् म्यक्षिष्यन्त्योः म्यक्षिष्यन्तीषु

समास म्यक्षिष्यन्ति म्यक्षिष्यन्ती

अव्यय ॰म्यक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria