सुबन्तावली ?मुञ्जाज्याबल्बजमयी

Roma

स्त्रीएकद्विबहु
प्रथमामुञ्जाज्याबल्बजमयी मुञ्जाज्याबल्बजमय्यौ मुञ्जाज्याबल्बजमय्यः
सम्बोधनम्मुञ्जाज्याबल्बजमयि मुञ्जाज्याबल्बजमय्यौ मुञ्जाज्याबल्बजमय्यः
द्वितीयामुञ्जाज्याबल्बजमयीम् मुञ्जाज्याबल्बजमय्यौ मुञ्जाज्याबल्बजमयीः
तृतीयामुञ्जाज्याबल्बजमय्या मुञ्जाज्याबल्बजमयीभ्याम् मुञ्जाज्याबल्बजमयीभिः
चतुर्थीमुञ्जाज्याबल्बजमय्यै मुञ्जाज्याबल्बजमयीभ्याम् मुञ्जाज्याबल्बजमयीभ्यः
पञ्चमीमुञ्जाज्याबल्बजमय्याः मुञ्जाज्याबल्बजमयीभ्याम् मुञ्जाज्याबल्बजमयीभ्यः
षष्ठीमुञ्जाज्याबल्बजमय्याः मुञ्जाज्याबल्बजमय्योः मुञ्जाज्याबल्बजमयीनाम्
सप्तमीमुञ्जाज्याबल्बजमय्याम् मुञ्जाज्याबल्बजमय्योः मुञ्जाज्याबल्बजमयीषु

समास मुञ्जाज्याबल्बजमयि मुञ्जाज्याबल्बजमयी

अव्यय ॰मुञ्जाज्याबल्बजमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria