सुबन्तावली ?मुञ्जादित्य

Roma

पुमान्एकद्विबहु
प्रथमामुञ्जादित्यः मुञ्जादित्यौ मुञ्जादित्याः
सम्बोधनम्मुञ्जादित्य मुञ्जादित्यौ मुञ्जादित्याः
द्वितीयामुञ्जादित्यम् मुञ्जादित्यौ मुञ्जादित्यान्
तृतीयामुञ्जादित्येन मुञ्जादित्याभ्याम् मुञ्जादित्यैः मुञ्जादित्येभिः
चतुर्थीमुञ्जादित्याय मुञ्जादित्याभ्याम् मुञ्जादित्येभ्यः
पञ्चमीमुञ्जादित्यात् मुञ्जादित्याभ्याम् मुञ्जादित्येभ्यः
षष्ठीमुञ्जादित्यस्य मुञ्जादित्ययोः मुञ्जादित्यानाम्
सप्तमीमुञ्जादित्ये मुञ्जादित्ययोः मुञ्जादित्येषु

समास मुञ्जादित्य

अव्यय ॰मुञ्जादित्यम् ॰मुञ्जादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria