सुबन्तावली ?मूत्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामूत्रयितव्यः मूत्रयितव्यौ मूत्रयितव्याः
सम्बोधनम्मूत्रयितव्य मूत्रयितव्यौ मूत्रयितव्याः
द्वितीयामूत्रयितव्यम् मूत्रयितव्यौ मूत्रयितव्यान्
तृतीयामूत्रयितव्येन मूत्रयितव्याभ्याम् मूत्रयितव्यैः मूत्रयितव्येभिः
चतुर्थीमूत्रयितव्याय मूत्रयितव्याभ्याम् मूत्रयितव्येभ्यः
पञ्चमीमूत्रयितव्यात् मूत्रयितव्याभ्याम् मूत्रयितव्येभ्यः
षष्ठीमूत्रयितव्यस्य मूत्रयितव्ययोः मूत्रयितव्यानाम्
सप्तमीमूत्रयितव्ये मूत्रयितव्ययोः मूत्रयितव्येषु

समास मूत्रयितव्य

अव्यय ॰मूत्रयितव्यम् ॰मूत्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria