Declension table of ?mūtrayiṣyat

Deva

NeuterSingularDualPlural
Nominativemūtrayiṣyat mūtrayiṣyantī mūtrayiṣyatī mūtrayiṣyanti
Vocativemūtrayiṣyat mūtrayiṣyantī mūtrayiṣyatī mūtrayiṣyanti
Accusativemūtrayiṣyat mūtrayiṣyantī mūtrayiṣyatī mūtrayiṣyanti
Instrumentalmūtrayiṣyatā mūtrayiṣyadbhyām mūtrayiṣyadbhiḥ
Dativemūtrayiṣyate mūtrayiṣyadbhyām mūtrayiṣyadbhyaḥ
Ablativemūtrayiṣyataḥ mūtrayiṣyadbhyām mūtrayiṣyadbhyaḥ
Genitivemūtrayiṣyataḥ mūtrayiṣyatoḥ mūtrayiṣyatām
Locativemūtrayiṣyati mūtrayiṣyatoḥ mūtrayiṣyatsu

Adverb -mūtrayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria