Declension table of ?mūtrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemūtrayiṣyantī mūtrayiṣyantyau mūtrayiṣyantyaḥ
Vocativemūtrayiṣyanti mūtrayiṣyantyau mūtrayiṣyantyaḥ
Accusativemūtrayiṣyantīm mūtrayiṣyantyau mūtrayiṣyantīḥ
Instrumentalmūtrayiṣyantyā mūtrayiṣyantībhyām mūtrayiṣyantībhiḥ
Dativemūtrayiṣyantyai mūtrayiṣyantībhyām mūtrayiṣyantībhyaḥ
Ablativemūtrayiṣyantyāḥ mūtrayiṣyantībhyām mūtrayiṣyantībhyaḥ
Genitivemūtrayiṣyantyāḥ mūtrayiṣyantyoḥ mūtrayiṣyantīnām
Locativemūtrayiṣyantyām mūtrayiṣyantyoḥ mūtrayiṣyantīṣu

Compound mūtrayiṣyanti - mūtrayiṣyantī -

Adverb -mūtrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria