सुबन्तावली ?मूत्रातीसार

Roma

पुमान्एकद्विबहु
प्रथमामूत्रातीसारः मूत्रातीसारौ मूत्रातीसाराः
सम्बोधनम्मूत्रातीसार मूत्रातीसारौ मूत्रातीसाराः
द्वितीयामूत्रातीसारम् मूत्रातीसारौ मूत्रातीसारान्
तृतीयामूत्रातीसारेण मूत्रातीसाराभ्याम् मूत्रातीसारैः मूत्रातीसारेभिः
चतुर्थीमूत्रातीसाराय मूत्रातीसाराभ्याम् मूत्रातीसारेभ्यः
पञ्चमीमूत्रातीसारात् मूत्रातीसाराभ्याम् मूत्रातीसारेभ्यः
षष्ठीमूत्रातीसारस्य मूत्रातीसारयोः मूत्रातीसाराणाम्
सप्तमीमूत्रातीसारे मूत्रातीसारयोः मूत्रातीसारेषु

समास मूत्रातीसार

अव्यय ॰मूत्रातीसारम् ॰मूत्रातीसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria