Declension table of ?mūryamāṇa

Deva

NeuterSingularDualPlural
Nominativemūryamāṇam mūryamāṇe mūryamāṇāni
Vocativemūryamāṇa mūryamāṇe mūryamāṇāni
Accusativemūryamāṇam mūryamāṇe mūryamāṇāni
Instrumentalmūryamāṇena mūryamāṇābhyām mūryamāṇaiḥ
Dativemūryamāṇāya mūryamāṇābhyām mūryamāṇebhyaḥ
Ablativemūryamāṇāt mūryamāṇābhyām mūryamāṇebhyaḥ
Genitivemūryamāṇasya mūryamāṇayoḥ mūryamāṇānām
Locativemūryamāṇe mūryamāṇayoḥ mūryamāṇeṣu

Compound mūryamāṇa -

Adverb -mūryamāṇam -mūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria