Declension table of ?mūrtimatī

Deva

FeminineSingularDualPlural
Nominativemūrtimatī mūrtimatyau mūrtimatyaḥ
Vocativemūrtimati mūrtimatyau mūrtimatyaḥ
Accusativemūrtimatīm mūrtimatyau mūrtimatīḥ
Instrumentalmūrtimatyā mūrtimatībhyām mūrtimatībhiḥ
Dativemūrtimatyai mūrtimatībhyām mūrtimatībhyaḥ
Ablativemūrtimatyāḥ mūrtimatībhyām mūrtimatībhyaḥ
Genitivemūrtimatyāḥ mūrtimatyoḥ mūrtimatīnām
Locativemūrtimatyām mūrtimatyoḥ mūrtimatīṣu

Compound mūrtimati - mūrtimatī -

Adverb -mūrtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria