सुबन्तावली ?मूर्धगत

Roma

पुमान्एकद्विबहु
प्रथमामूर्धगतः मूर्धगतौ मूर्धगताः
सम्बोधनम्मूर्धगत मूर्धगतौ मूर्धगताः
द्वितीयामूर्धगतम् मूर्धगतौ मूर्धगतान्
तृतीयामूर्धगतेन मूर्धगताभ्याम् मूर्धगतैः मूर्धगतेभिः
चतुर्थीमूर्धगताय मूर्धगताभ्याम् मूर्धगतेभ्यः
पञ्चमीमूर्धगतात् मूर्धगताभ्याम् मूर्धगतेभ्यः
षष्ठीमूर्धगतस्य मूर्धगतयोः मूर्धगतानाम्
सप्तमीमूर्धगते मूर्धगतयोः मूर्धगतेषु

समास मूर्धगत

अव्यय ॰मूर्धगतम् ॰मूर्धगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria