Declension table of ?mūrchyamāna

Deva

NeuterSingularDualPlural
Nominativemūrchyamānam mūrchyamāne mūrchyamānāni
Vocativemūrchyamāna mūrchyamāne mūrchyamānāni
Accusativemūrchyamānam mūrchyamāne mūrchyamānāni
Instrumentalmūrchyamānena mūrchyamānābhyām mūrchyamānaiḥ
Dativemūrchyamānāya mūrchyamānābhyām mūrchyamānebhyaḥ
Ablativemūrchyamānāt mūrchyamānābhyām mūrchyamānebhyaḥ
Genitivemūrchyamānasya mūrchyamānayoḥ mūrchyamānānām
Locativemūrchyamāne mūrchyamānayoḥ mūrchyamāneṣu

Compound mūrchyamāna -

Adverb -mūrchyamānam -mūrchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria