Declension table of ?mūrchyamāna

Deva

MasculineSingularDualPlural
Nominativemūrchyamānaḥ mūrchyamānau mūrchyamānāḥ
Vocativemūrchyamāna mūrchyamānau mūrchyamānāḥ
Accusativemūrchyamānam mūrchyamānau mūrchyamānān
Instrumentalmūrchyamānena mūrchyamānābhyām mūrchyamānaiḥ mūrchyamānebhiḥ
Dativemūrchyamānāya mūrchyamānābhyām mūrchyamānebhyaḥ
Ablativemūrchyamānāt mūrchyamānābhyām mūrchyamānebhyaḥ
Genitivemūrchyamānasya mūrchyamānayoḥ mūrchyamānānām
Locativemūrchyamāne mūrchyamānayoḥ mūrchyamāneṣu

Compound mūrchyamāna -

Adverb -mūrchyamānam -mūrchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria