Declension table of ?mūrchitavatī

Deva

FeminineSingularDualPlural
Nominativemūrchitavatī mūrchitavatyau mūrchitavatyaḥ
Vocativemūrchitavati mūrchitavatyau mūrchitavatyaḥ
Accusativemūrchitavatīm mūrchitavatyau mūrchitavatīḥ
Instrumentalmūrchitavatyā mūrchitavatībhyām mūrchitavatībhiḥ
Dativemūrchitavatyai mūrchitavatībhyām mūrchitavatībhyaḥ
Ablativemūrchitavatyāḥ mūrchitavatībhyām mūrchitavatībhyaḥ
Genitivemūrchitavatyāḥ mūrchitavatyoḥ mūrchitavatīnām
Locativemūrchitavatyām mūrchitavatyoḥ mūrchitavatīṣu

Compound mūrchitavati - mūrchitavatī -

Adverb -mūrchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria