Declension table of ?mūrchitavat

Deva

MasculineSingularDualPlural
Nominativemūrchitavān mūrchitavantau mūrchitavantaḥ
Vocativemūrchitavan mūrchitavantau mūrchitavantaḥ
Accusativemūrchitavantam mūrchitavantau mūrchitavataḥ
Instrumentalmūrchitavatā mūrchitavadbhyām mūrchitavadbhiḥ
Dativemūrchitavate mūrchitavadbhyām mūrchitavadbhyaḥ
Ablativemūrchitavataḥ mūrchitavadbhyām mūrchitavadbhyaḥ
Genitivemūrchitavataḥ mūrchitavatoḥ mūrchitavatām
Locativemūrchitavati mūrchitavatoḥ mūrchitavatsu

Compound mūrchitavat -

Adverb -mūrchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria